चरक- वर्ण्य सुश्रुत- मलादि, प्रियंग्वादि, एलादि भावप्रकाश- चतुर्जात
नागपुष्प -सर्वकणाकार petals चाम्पेय - चाम्पेयपुष्प सदृश केशर तुंग - पीतवर्गीय केशर
वृक्ष
Himalaya
Mesuol, Mesuone
Rasa- कषाय Guna- लघु, रूक्ष Virya- इसद उष्ण Vipaka- कटु Karma- रक्तस्तम्भन, पाचन, वर्ण्य Doshakarma- कफपित्तशामक
रक्तार्श रक्तातिसार रक्तप्रदर कुष्ठ विसर्प
पुंकेशर
चूर्ण - 1-3g
पुष्यानुग चूर्ण प्रदरांतक चूर्ण सुपारी पाक
नागकेशरमुष्णं स्यात् कटुतीक्ष्णं विशेषतः। दाहशूलविषं हन्ति रक्तपित्तं प्रमार्जयेत्॥ नागकेशरं मधुरं कषायं च सरं गुरु। हृद्यं वस्तिशयं वृष्यं रक्तपित्तप्रशान्तिकम्॥
पीला नागकेशर
Cobra's saffron
Mesua ferrea
Guttiferae